E 156-15 Durgāmantra(vidhi)
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: E 156/15
Title: Durgāmantra[vidhi]
Dimensions: 15.5 x 8.2 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.:
Remarks:
Reel No. E 156-15 Inventory No. 19950
Title Durgāmantravidhi
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Paper
State Camplete and damaged
Size 15.5 x 8.2 cm
Folios 3
Lines per Folio 7
Foliation Numerals in both margins of the verso side.
Owner / Deliverer Rājopādhyāya
Place of Deposit kathmandu
Accession No. E 2620
Used for edition no/yes
Manuscript Features
Recto side of the 3rd folio is blank.
Excerpts
Beginning
durgāmaṃtra || (fol.1r1 )
|| śrīgaṇeśāya namaḥ || ācamya || prāṇānāyamya adyetyādi śubhatithau
amukagotrotpannasyāmukaśarmaṇaḥ mama āyur ārogyaiśvaryābhivṛddhi-
pūrvakaśrīdurgādevatāprītyartha(!) yathāśaktisaṃkhyākaṃ śrīdurgāṣṭākṣara-
maṃtrajapam ahaṃ kariṣye || asya śrīdurgāṣṭākṣaramaṃtrasyanāradaṛṣIḥ
gāyatrī chaṃdaḥ || śrīdurgādevatā || śrīdurgāprasādasidhyarthe jape viniyogaḥ ||
nāradaṛṣaye namaḥ śirasi || gāyatrīchaṃdase namaḥ mukhe || śrīdurgādevatāyai
namaḥ hṛdi || atha nyāsaḥ || oṃ hrīṃ duṃ durgāyai hāṃ aṃguṣṭābhyāṃ namaḥ ||
oṃ hrīṃ duṃ durgāyai hrīṃ tarjanībhyāṃ namaḥ || (fol.1v1-2r5)
End
dyānaṃ ||
siṃhāsanāṃ marakatadyutim(!) iṃducūḍāṃ
śaṃkhaṃ tyasiṃ karatalair dadhatīṃ śarāsaṃ ||
vāṇān trinetralasitāṃ bhavaduḥhaṃtrīṃ (!)
durgāṃ namāmi maṇibhūṣaṇabhūṣitāṃgīṃ ||
evaṃ dyātvā mānasopacāraiḥ saṃpūjya yathāśakti japaṃ kṛtvā
jpāṃte ṛṣyādikaṣaḍaṃgaṃ vidhāya japaṃ samarpya praṇamet ||
atha maṃtraḥ || oṃ hrīṃ duṃ durgāyai namaḥ || (fol.3v1-7 )
Colophon
iti durgāmaṃtravidhiḥ || (fol.3v7 )
Microfilm Details
Reel No. E 156/15
Date of Filming 23-12-1976
Exposures 4
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 03-07-2003
Bibliography