E 156-15 Durgāmantra(vidhi)

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: E 156/15
Title: Durgāmantra[vidhi]
Dimensions: 15.5 x 8.2 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.:
Remarks:


Reel No. E 156-15 Inventory No. 19950

Title Durgāmantravidhi

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Paper

State Camplete and damaged

Size 15.5 x 8.2 cm

Folios 3

Lines per Folio 7

Foliation Numerals in both margins of the verso side.

Owner / Deliverer Rājopādhyāya

Place of Deposit kathmandu

Accession No. E 2620

Used for edition no/yes

Manuscript Features

Recto side of the 3rd folio is blank.

Excerpts

Beginning

durgāmaṃtra || (fol.1r1 )

|| śrīgaṇeśāya namaḥ || ācamya || prāṇānāyamya adyetyādi śubhatithau

amukagotrotpannasyāmukaśarmaṇaḥ mama āyur ārogyaiśvaryābhivṛddhi-

pūrvakaśrīdurgādevatāprītyartha(!) yathāśaktisaṃkhyākaṃ śrīdurgāṣṭākṣara-

maṃtrajapam ahaṃ kariṣye || asya śrīdurgāṣṭākṣaramaṃtrasyanāradaṛṣIḥ

gāyatrī chaṃdaḥ || śrīdurgādevatā || śrīdurgāprasādasidhyarthe jape viniyogaḥ ||

nāradaṛṣaye namaḥ śirasi || gāyatrīchaṃdase namaḥ mukhe || śrīdurgādevatāyai

namaḥ hṛdi || atha nyāsaḥ || oṃ hrīṃ duṃ durgāyai hāṃ aṃguṣṭābhyāṃ namaḥ ||

oṃ hrīṃ duṃ durgāyai hrīṃ tarjanībhyāṃ namaḥ || (fol.1v1-2r5)

End

dyānaṃ ||

siṃhāsanāṃ marakatadyutim(!) iṃducūḍāṃ

śaṃkhaṃ tyasiṃ karatalair dadhatīṃ śarāsaṃ ||

vāṇān trinetralasitāṃ bhavaduḥhaṃtrīṃ (!)

durgāṃ namāmi maṇibhūṣaṇabhūṣitāṃgīṃ ||

evaṃ dyātvā mānasopacāraiḥ saṃpūjya yathāśakti japaṃ kṛtvā

jpāṃte ṛṣyādikaṣaḍaṃgaṃ vidhāya japaṃ samarpya praṇamet ||

atha maṃtraḥ || oṃ hrīṃ duṃ durgāyai namaḥ || (fol.3v1-7 )

Colophon

iti durgāmaṃtravidhiḥ || (fol.3v7 )

Microfilm Details

Reel No. E 156/15

Date of Filming 23-12-1976

Exposures 4

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 03-07-2003

Bibliography